Singular | Dual | Plural | |
Nominativo |
घनभित्ति
ghanabhitti |
घनभित्तिनी
ghanabhittinī |
घनभित्तीनि
ghanabhittīni |
Vocativo |
घनभित्ते
ghanabhitte घनभित्ति ghanabhitti |
घनभित्तिनी
ghanabhittinī |
घनभित्तीनि
ghanabhittīni |
Acusativo |
घनभित्ति
ghanabhitti |
घनभित्तिनी
ghanabhittinī |
घनभित्तीनि
ghanabhittīni |
Instrumental |
घनभित्तिना
ghanabhittinā |
घनभित्तिभ्याम्
ghanabhittibhyām |
घनभित्तिभिः
ghanabhittibhiḥ |
Dativo |
घनभित्तिने
ghanabhittine |
घनभित्तिभ्याम्
ghanabhittibhyām |
घनभित्तिभ्यः
ghanabhittibhyaḥ |
Ablativo |
घनभित्तिनः
ghanabhittinaḥ |
घनभित्तिभ्याम्
ghanabhittibhyām |
घनभित्तिभ्यः
ghanabhittibhyaḥ |
Genitivo |
घनभित्तिनः
ghanabhittinaḥ |
घनभित्तिनोः
ghanabhittinoḥ |
घनभित्तीनाम्
ghanabhittīnām |
Locativo |
घनभित्तिनि
ghanabhittini |
घनभित्तिनोः
ghanabhittinoḥ |
घनभित्तिषु
ghanabhittiṣu |