| Singular | Dual | Plural |
Nominativo |
घनरुचिरकलापः
ghanarucirakalāpaḥ
|
घनरुचिरकलापौ
ghanarucirakalāpau
|
घनरुचिरकलापाः
ghanarucirakalāpāḥ
|
Vocativo |
घनरुचिरकलाप
ghanarucirakalāpa
|
घनरुचिरकलापौ
ghanarucirakalāpau
|
घनरुचिरकलापाः
ghanarucirakalāpāḥ
|
Acusativo |
घनरुचिरकलापम्
ghanarucirakalāpam
|
घनरुचिरकलापौ
ghanarucirakalāpau
|
घनरुचिरकलापान्
ghanarucirakalāpān
|
Instrumental |
घनरुचिरकलापेन
ghanarucirakalāpena
|
घनरुचिरकलापाभ्याम्
ghanarucirakalāpābhyām
|
घनरुचिरकलापैः
ghanarucirakalāpaiḥ
|
Dativo |
घनरुचिरकलापाय
ghanarucirakalāpāya
|
घनरुचिरकलापाभ्याम्
ghanarucirakalāpābhyām
|
घनरुचिरकलापेभ्यः
ghanarucirakalāpebhyaḥ
|
Ablativo |
घनरुचिरकलापात्
ghanarucirakalāpāt
|
घनरुचिरकलापाभ्याम्
ghanarucirakalāpābhyām
|
घनरुचिरकलापेभ्यः
ghanarucirakalāpebhyaḥ
|
Genitivo |
घनरुचिरकलापस्य
ghanarucirakalāpasya
|
घनरुचिरकलापयोः
ghanarucirakalāpayoḥ
|
घनरुचिरकलापानाम्
ghanarucirakalāpānām
|
Locativo |
घनरुचिरकलापे
ghanarucirakalāpe
|
घनरुचिरकलापयोः
ghanarucirakalāpayoḥ
|
घनरुचिरकलापेषु
ghanarucirakalāpeṣu
|