| Singular | Dual | Plural |
Nominativo |
घनावरुद्धम्
ghanāvaruddham
|
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धानि
ghanāvaruddhāni
|
Vocativo |
घनावरुद्ध
ghanāvaruddha
|
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धानि
ghanāvaruddhāni
|
Acusativo |
घनावरुद्धम्
ghanāvaruddham
|
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धानि
ghanāvaruddhāni
|
Instrumental |
घनावरुद्धेन
ghanāvaruddhena
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धैः
ghanāvaruddhaiḥ
|
Dativo |
घनावरुद्धाय
ghanāvaruddhāya
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धेभ्यः
ghanāvaruddhebhyaḥ
|
Ablativo |
घनावरुद्धात्
ghanāvaruddhāt
|
घनावरुद्धाभ्याम्
ghanāvaruddhābhyām
|
घनावरुद्धेभ्यः
ghanāvaruddhebhyaḥ
|
Genitivo |
घनावरुद्धस्य
ghanāvaruddhasya
|
घनावरुद्धयोः
ghanāvaruddhayoḥ
|
घनावरुद्धानाम्
ghanāvaruddhānām
|
Locativo |
घनावरुद्धे
ghanāvaruddhe
|
घनावरुद्धयोः
ghanāvaruddhayoḥ
|
घनावरुद्धेषु
ghanāvaruddheṣu
|