| Singular | Dual | Plural |
Nominativo |
घनास्थिकः
ghanāsthikaḥ
|
घनास्थिकौ
ghanāsthikau
|
घनास्थिकाः
ghanāsthikāḥ
|
Vocativo |
घनास्थिक
ghanāsthika
|
घनास्थिकौ
ghanāsthikau
|
घनास्थिकाः
ghanāsthikāḥ
|
Acusativo |
घनास्थिकम्
ghanāsthikam
|
घनास्थिकौ
ghanāsthikau
|
घनास्थिकान्
ghanāsthikān
|
Instrumental |
घनास्थिकेन
ghanāsthikena
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकैः
ghanāsthikaiḥ
|
Dativo |
घनास्थिकाय
ghanāsthikāya
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकेभ्यः
ghanāsthikebhyaḥ
|
Ablativo |
घनास्थिकात्
ghanāsthikāt
|
घनास्थिकाभ्याम्
ghanāsthikābhyām
|
घनास्थिकेभ्यः
ghanāsthikebhyaḥ
|
Genitivo |
घनास्थिकस्य
ghanāsthikasya
|
घनास्थिकयोः
ghanāsthikayoḥ
|
घनास्थिकानाम्
ghanāsthikānām
|
Locativo |
घनास्थिके
ghanāsthike
|
घनास्थिकयोः
ghanāsthikayoḥ
|
घनास्थिकेषु
ghanāsthikeṣu
|