Singular | Dual | Plural | |
Nominativo |
घनेतरः
ghanetaraḥ |
घनेतरौ
ghanetarau |
घनेतराः
ghanetarāḥ |
Vocativo |
घनेतर
ghanetara |
घनेतरौ
ghanetarau |
घनेतराः
ghanetarāḥ |
Acusativo |
घनेतरम्
ghanetaram |
घनेतरौ
ghanetarau |
घनेतरान्
ghanetarān |
Instrumental |
घनेतरेण
ghanetareṇa |
घनेतराभ्याम्
ghanetarābhyām |
घनेतरैः
ghanetaraiḥ |
Dativo |
घनेतराय
ghanetarāya |
घनेतराभ्याम्
ghanetarābhyām |
घनेतरेभ्यः
ghanetarebhyaḥ |
Ablativo |
घनेतरात्
ghanetarāt |
घनेतराभ्याम्
ghanetarābhyām |
घनेतरेभ्यः
ghanetarebhyaḥ |
Genitivo |
घनेतरस्य
ghanetarasya |
घनेतरयोः
ghanetarayoḥ |
घनेतराणाम्
ghanetarāṇām |
Locativo |
घनेतरे
ghanetare |
घनेतरयोः
ghanetarayoḥ |
घनेतरेषु
ghanetareṣu |