Singular | Dual | Plural | |
Nominativo |
घनेतरा
ghanetarā |
घनेतरे
ghanetare |
घनेतराः
ghanetarāḥ |
Vocativo |
घनेतरे
ghanetare |
घनेतरे
ghanetare |
घनेतराः
ghanetarāḥ |
Acusativo |
घनेतराम्
ghanetarām |
घनेतरे
ghanetare |
घनेतराः
ghanetarāḥ |
Instrumental |
घनेतरया
ghanetarayā |
घनेतराभ्याम्
ghanetarābhyām |
घनेतराभिः
ghanetarābhiḥ |
Dativo |
घनेतरायै
ghanetarāyai |
घनेतराभ्याम्
ghanetarābhyām |
घनेतराभ्यः
ghanetarābhyaḥ |
Ablativo |
घनेतरायाः
ghanetarāyāḥ |
घनेतराभ्याम्
ghanetarābhyām |
घनेतराभ्यः
ghanetarābhyaḥ |
Genitivo |
घनेतरायाः
ghanetarāyāḥ |
घनेतरयोः
ghanetarayoḥ |
घनेतराणाम्
ghanetarāṇām |
Locativo |
घनेतरायाम्
ghanetarāyām |
घनेतरयोः
ghanetarayoḥ |
घनेतरासु
ghanetarāsu |