| Singular | Dual | Plural |
Nominativo |
घनीकृता
ghanīkṛtā
|
घनीकृते
ghanīkṛte
|
घनीकृताः
ghanīkṛtāḥ
|
Vocativo |
घनीकृते
ghanīkṛte
|
घनीकृते
ghanīkṛte
|
घनीकृताः
ghanīkṛtāḥ
|
Acusativo |
घनीकृताम्
ghanīkṛtām
|
घनीकृते
ghanīkṛte
|
घनीकृताः
ghanīkṛtāḥ
|
Instrumental |
घनीकृतया
ghanīkṛtayā
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृताभिः
ghanīkṛtābhiḥ
|
Dativo |
घनीकृतायै
ghanīkṛtāyai
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृताभ्यः
ghanīkṛtābhyaḥ
|
Ablativo |
घनीकृतायाः
ghanīkṛtāyāḥ
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृताभ्यः
ghanīkṛtābhyaḥ
|
Genitivo |
घनीकृतायाः
ghanīkṛtāyāḥ
|
घनीकृतयोः
ghanīkṛtayoḥ
|
घनीकृतानाम्
ghanīkṛtānām
|
Locativo |
घनीकृतायाम्
ghanīkṛtāyām
|
घनीकृतयोः
ghanīkṛtayoḥ
|
घनीकृतासु
ghanīkṛtāsu
|