| Singular | Dual | Plural |
Nominativo |
घनीकृतम्
ghanīkṛtam
|
घनीकृते
ghanīkṛte
|
घनीकृतानि
ghanīkṛtāni
|
Vocativo |
घनीकृत
ghanīkṛta
|
घनीकृते
ghanīkṛte
|
घनीकृतानि
ghanīkṛtāni
|
Acusativo |
घनीकृतम्
ghanīkṛtam
|
घनीकृते
ghanīkṛte
|
घनीकृतानि
ghanīkṛtāni
|
Instrumental |
घनीकृतेन
ghanīkṛtena
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृतैः
ghanīkṛtaiḥ
|
Dativo |
घनीकृताय
ghanīkṛtāya
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृतेभ्यः
ghanīkṛtebhyaḥ
|
Ablativo |
घनीकृतात्
ghanīkṛtāt
|
घनीकृताभ्याम्
ghanīkṛtābhyām
|
घनीकृतेभ्यः
ghanīkṛtebhyaḥ
|
Genitivo |
घनीकृतस्य
ghanīkṛtasya
|
घनीकृतयोः
ghanīkṛtayoḥ
|
घनीकृतानाम्
ghanīkṛtānām
|
Locativo |
घनीकृते
ghanīkṛte
|
घनीकृतयोः
ghanīkṛtayoḥ
|
घनीकृतेषु
ghanīkṛteṣu
|