| Singular | Dual | Plural |
Nominativo |
घनीभूतम्
ghanībhūtam
|
घनीभूते
ghanībhūte
|
घनीभूतानि
ghanībhūtāni
|
Vocativo |
घनीभूत
ghanībhūta
|
घनीभूते
ghanībhūte
|
घनीभूतानि
ghanībhūtāni
|
Acusativo |
घनीभूतम्
ghanībhūtam
|
घनीभूते
ghanībhūte
|
घनीभूतानि
ghanībhūtāni
|
Instrumental |
घनीभूतेन
ghanībhūtena
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूतैः
ghanībhūtaiḥ
|
Dativo |
घनीभूताय
ghanībhūtāya
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूतेभ्यः
ghanībhūtebhyaḥ
|
Ablativo |
घनीभूतात्
ghanībhūtāt
|
घनीभूताभ्याम्
ghanībhūtābhyām
|
घनीभूतेभ्यः
ghanībhūtebhyaḥ
|
Genitivo |
घनीभूतस्य
ghanībhūtasya
|
घनीभूतयोः
ghanībhūtayoḥ
|
घनीभूतानाम्
ghanībhūtānām
|
Locativo |
घनीभूते
ghanībhūte
|
घनीभूतयोः
ghanībhūtayoḥ
|
घनीभूतेषु
ghanībhūteṣu
|