| Singular | Dual | Plural |
Nominativo |
घर्मकालः
gharmakālaḥ
|
घर्मकालौ
gharmakālau
|
घर्मकालाः
gharmakālāḥ
|
Vocativo |
घर्मकाल
gharmakāla
|
घर्मकालौ
gharmakālau
|
घर्मकालाः
gharmakālāḥ
|
Acusativo |
घर्मकालम्
gharmakālam
|
घर्मकालौ
gharmakālau
|
घर्मकालान्
gharmakālān
|
Instrumental |
घर्मकालेन
gharmakālena
|
घर्मकालाभ्याम्
gharmakālābhyām
|
घर्मकालैः
gharmakālaiḥ
|
Dativo |
घर्मकालाय
gharmakālāya
|
घर्मकालाभ्याम्
gharmakālābhyām
|
घर्मकालेभ्यः
gharmakālebhyaḥ
|
Ablativo |
घर्मकालात्
gharmakālāt
|
घर्मकालाभ्याम्
gharmakālābhyām
|
घर्मकालेभ्यः
gharmakālebhyaḥ
|
Genitivo |
घर्मकालस्य
gharmakālasya
|
घर्मकालयोः
gharmakālayoḥ
|
घर्मकालानाम्
gharmakālānām
|
Locativo |
घर्मकाले
gharmakāle
|
घर्मकालयोः
gharmakālayoḥ
|
घर्मकालेषु
gharmakāleṣu
|