| Singular | Dual | Plural |
Nominativo |
चक्रपालितः
cakrapālitaḥ
|
चक्रपालितौ
cakrapālitau
|
चक्रपालिताः
cakrapālitāḥ
|
Vocativo |
चक्रपालित
cakrapālita
|
चक्रपालितौ
cakrapālitau
|
चक्रपालिताः
cakrapālitāḥ
|
Acusativo |
चक्रपालितम्
cakrapālitam
|
चक्रपालितौ
cakrapālitau
|
चक्रपालितान्
cakrapālitān
|
Instrumental |
चक्रपालितेन
cakrapālitena
|
चक्रपालिताभ्याम्
cakrapālitābhyām
|
चक्रपालितैः
cakrapālitaiḥ
|
Dativo |
चक्रपालिताय
cakrapālitāya
|
चक्रपालिताभ्याम्
cakrapālitābhyām
|
चक्रपालितेभ्यः
cakrapālitebhyaḥ
|
Ablativo |
चक्रपालितात्
cakrapālitāt
|
चक्रपालिताभ्याम्
cakrapālitābhyām
|
चक्रपालितेभ्यः
cakrapālitebhyaḥ
|
Genitivo |
चक्रपालितस्य
cakrapālitasya
|
चक्रपालितयोः
cakrapālitayoḥ
|
चक्रपालितानाम्
cakrapālitānām
|
Locativo |
चक्रपालिते
cakrapālite
|
चक्रपालितयोः
cakrapālitayoḥ
|
चक्रपालितेषु
cakrapāliteṣu
|