Singular | Dual | Plural | |
Nominativo |
चक्रवद्गतिः
cakravadgatiḥ |
चक्रवद्गती
cakravadgatī |
चक्रवद्गतयः
cakravadgatayaḥ |
Vocativo |
चक्रवद्गते
cakravadgate |
चक्रवद्गती
cakravadgatī |
चक्रवद्गतयः
cakravadgatayaḥ |
Acusativo |
चक्रवद्गतिम्
cakravadgatim |
चक्रवद्गती
cakravadgatī |
चक्रवद्गतीः
cakravadgatīḥ |
Instrumental |
चक्रवद्गत्या
cakravadgatyā |
चक्रवद्गतिभ्याम्
cakravadgatibhyām |
चक्रवद्गतिभिः
cakravadgatibhiḥ |
Dativo |
चक्रवद्गतये
cakravadgataye चक्रवद्गत्यै cakravadgatyai |
चक्रवद्गतिभ्याम्
cakravadgatibhyām |
चक्रवद्गतिभ्यः
cakravadgatibhyaḥ |
Ablativo |
चक्रवद्गतेः
cakravadgateḥ चक्रवद्गत्याः cakravadgatyāḥ |
चक्रवद्गतिभ्याम्
cakravadgatibhyām |
चक्रवद्गतिभ्यः
cakravadgatibhyaḥ |
Genitivo |
चक्रवद्गतेः
cakravadgateḥ चक्रवद्गत्याः cakravadgatyāḥ |
चक्रवद्गत्योः
cakravadgatyoḥ |
चक्रवद्गतीनाम्
cakravadgatīnām |
Locativo |
चक्रवद्गतौ
cakravadgatau चक्रवद्गत्याम् cakravadgatyām |
चक्रवद्गत्योः
cakravadgatyoḥ |
चक्रवद्गतिषु
cakravadgatiṣu |