| Singular | Dual | Plural |
Nominativo |
चक्रवाकमयः
cakravākamayaḥ
|
चक्रवाकमयौ
cakravākamayau
|
चक्रवाकमयाः
cakravākamayāḥ
|
Vocativo |
चक्रवाकमय
cakravākamaya
|
चक्रवाकमयौ
cakravākamayau
|
चक्रवाकमयाः
cakravākamayāḥ
|
Acusativo |
चक्रवाकमयम्
cakravākamayam
|
चक्रवाकमयौ
cakravākamayau
|
चक्रवाकमयान्
cakravākamayān
|
Instrumental |
चक्रवाकमयेण
cakravākamayeṇa
|
चक्रवाकमयाभ्याम्
cakravākamayābhyām
|
चक्रवाकमयैः
cakravākamayaiḥ
|
Dativo |
चक्रवाकमयाय
cakravākamayāya
|
चक्रवाकमयाभ्याम्
cakravākamayābhyām
|
चक्रवाकमयेभ्यः
cakravākamayebhyaḥ
|
Ablativo |
चक्रवाकमयात्
cakravākamayāt
|
चक्रवाकमयाभ्याम्
cakravākamayābhyām
|
चक्रवाकमयेभ्यः
cakravākamayebhyaḥ
|
Genitivo |
चक्रवाकमयस्य
cakravākamayasya
|
चक्रवाकमययोः
cakravākamayayoḥ
|
चक्रवाकमयाणाम्
cakravākamayāṇām
|
Locativo |
चक्रवाकमये
cakravākamaye
|
चक्रवाकमययोः
cakravākamayayoḥ
|
चक्रवाकमयेषु
cakravākamayeṣu
|