Singular | Dual | Plural | |
Nominativo |
चक्राटः
cakrāṭaḥ |
चक्राटौ
cakrāṭau |
चक्राटाः
cakrāṭāḥ |
Vocativo |
चक्राट
cakrāṭa |
चक्राटौ
cakrāṭau |
चक्राटाः
cakrāṭāḥ |
Acusativo |
चक्राटम्
cakrāṭam |
चक्राटौ
cakrāṭau |
चक्राटान्
cakrāṭān |
Instrumental |
चक्राटेन
cakrāṭena |
चक्राटाभ्याम्
cakrāṭābhyām |
चक्राटैः
cakrāṭaiḥ |
Dativo |
चक्राटाय
cakrāṭāya |
चक्राटाभ्याम्
cakrāṭābhyām |
चक्राटेभ्यः
cakrāṭebhyaḥ |
Ablativo |
चक्राटात्
cakrāṭāt |
चक्राटाभ्याम्
cakrāṭābhyām |
चक्राटेभ्यः
cakrāṭebhyaḥ |
Genitivo |
चक्राटस्य
cakrāṭasya |
चक्राटयोः
cakrāṭayoḥ |
चक्राटानाम्
cakrāṭānām |
Locativo |
चक्राटे
cakrāṭe |
चक्राटयोः
cakrāṭayoḥ |
चक्राटेषु
cakrāṭeṣu |