| Singular | Dual | Plural |
Nominativo |
चक्रायोध्यः
cakrāyodhyaḥ
|
चक्रायोध्यौ
cakrāyodhyau
|
चक्रायोध्याः
cakrāyodhyāḥ
|
Vocativo |
चक्रायोध्य
cakrāyodhya
|
चक्रायोध्यौ
cakrāyodhyau
|
चक्रायोध्याः
cakrāyodhyāḥ
|
Acusativo |
चक्रायोध्यम्
cakrāyodhyam
|
चक्रायोध्यौ
cakrāyodhyau
|
चक्रायोध्यान्
cakrāyodhyān
|
Instrumental |
चक्रायोध्येन
cakrāyodhyena
|
चक्रायोध्याभ्याम्
cakrāyodhyābhyām
|
चक्रायोध्यैः
cakrāyodhyaiḥ
|
Dativo |
चक्रायोध्याय
cakrāyodhyāya
|
चक्रायोध्याभ्याम्
cakrāyodhyābhyām
|
चक्रायोध्येभ्यः
cakrāyodhyebhyaḥ
|
Ablativo |
चक्रायोध्यात्
cakrāyodhyāt
|
चक्रायोध्याभ्याम्
cakrāyodhyābhyām
|
चक्रायोध्येभ्यः
cakrāyodhyebhyaḥ
|
Genitivo |
चक्रायोध्यस्य
cakrāyodhyasya
|
चक्रायोध्ययोः
cakrāyodhyayoḥ
|
चक्रायोध्यानाम्
cakrāyodhyānām
|
Locativo |
चक्रायोध्ये
cakrāyodhye
|
चक्रायोध्ययोः
cakrāyodhyayoḥ
|
चक्रायोध्येषु
cakrāyodhyeṣu
|