| Singular | Dual | Plural |
Nominativo |
चक्राह्वः
cakrāhvaḥ
|
चक्राह्वौ
cakrāhvau
|
चक्राह्वाः
cakrāhvāḥ
|
Vocativo |
चक्राह्व
cakrāhva
|
चक्राह्वौ
cakrāhvau
|
चक्राह्वाः
cakrāhvāḥ
|
Acusativo |
चक्राह्वम्
cakrāhvam
|
चक्राह्वौ
cakrāhvau
|
चक्राह्वान्
cakrāhvān
|
Instrumental |
चक्राह्वेण
cakrāhveṇa
|
चक्राह्वाभ्याम्
cakrāhvābhyām
|
चक्राह्वैः
cakrāhvaiḥ
|
Dativo |
चक्राह्वाय
cakrāhvāya
|
चक्राह्वाभ्याम्
cakrāhvābhyām
|
चक्राह्वेभ्यः
cakrāhvebhyaḥ
|
Ablativo |
चक्राह्वात्
cakrāhvāt
|
चक्राह्वाभ्याम्
cakrāhvābhyām
|
चक्राह्वेभ्यः
cakrāhvebhyaḥ
|
Genitivo |
चक्राह्वस्य
cakrāhvasya
|
चक्राह्वयोः
cakrāhvayoḥ
|
चक्राह्वाणाम्
cakrāhvāṇām
|
Locativo |
चक्राह्वे
cakrāhve
|
चक्राह्वयोः
cakrāhvayoḥ
|
चक्राह्वेषु
cakrāhveṣu
|