| Singular | Dual | Plural | |
| Nominativo |
चेतयितृ
cetayitṛ |
चेतयितृणी
cetayitṛṇī |
चेतयितॄणि
cetayitṝṇi |
| Vocativo |
चेतयितः
cetayitaḥ |
चेतयितारौ
cetayitārau |
चेतयितारः
cetayitāraḥ |
| Acusativo |
चेतयितारम्
cetayitāram |
चेतयितारौ
cetayitārau |
चेतयितॄन्
cetayitṝn |
| Instrumental |
चेतयितृणा
cetayitṛṇā चेतयित्रा cetayitrā |
चेतयितृभ्याम्
cetayitṛbhyām |
चेतयितृभिः
cetayitṛbhiḥ |
| Dativo |
चेतयितृणे
cetayitṛṇe चेतयित्रे cetayitre |
चेतयितृभ्याम्
cetayitṛbhyām |
चेतयितृभ्यः
cetayitṛbhyaḥ |
| Ablativo |
चेतयितृणः
cetayitṛṇaḥ चेतयितुः cetayituḥ |
चेतयितृभ्याम्
cetayitṛbhyām |
चेतयितृभ्यः
cetayitṛbhyaḥ |
| Genitivo |
चेतयितृणः
cetayitṛṇaḥ चेतयितुः cetayituḥ |
चेतयितृणोः
cetayitṛṇoḥ चेतयित्रोः cetayitroḥ |
चेतयितॄणाम्
cetayitṝṇām |
| Locativo |
चेतयितृणि
cetayitṛṇi चेतयितरि cetayitari |
चेतयितृणोः
cetayitṛṇoḥ चेतयित्रोः cetayitroḥ |
चेतयितृषु
cetayitṛṣu |