Singular | Dual | Plural | |
Nominativo |
चेतयितृ
cetayitṛ |
चेतयितृणी
cetayitṛṇī |
चेतयितॄणि
cetayitṝṇi |
Vocativo |
चेतयितः
cetayitaḥ |
चेतयितारौ
cetayitārau |
चेतयितारः
cetayitāraḥ |
Acusativo |
चेतयितारम्
cetayitāram |
चेतयितारौ
cetayitārau |
चेतयितॄन्
cetayitṝn |
Instrumental |
चेतयितृणा
cetayitṛṇā चेतयित्रा cetayitrā |
चेतयितृभ्याम्
cetayitṛbhyām |
चेतयितृभिः
cetayitṛbhiḥ |
Dativo |
चेतयितृणे
cetayitṛṇe चेतयित्रे cetayitre |
चेतयितृभ्याम्
cetayitṛbhyām |
चेतयितृभ्यः
cetayitṛbhyaḥ |
Ablativo |
चेतयितृणः
cetayitṛṇaḥ चेतयितुः cetayituḥ |
चेतयितृभ्याम्
cetayitṛbhyām |
चेतयितृभ्यः
cetayitṛbhyaḥ |
Genitivo |
चेतयितृणः
cetayitṛṇaḥ चेतयितुः cetayituḥ |
चेतयितृणोः
cetayitṛṇoḥ चेतयित्रोः cetayitroḥ |
चेतयितॄणाम्
cetayitṝṇām |
Locativo |
चेतयितृणि
cetayitṛṇi चेतयितरि cetayitari |
चेतयितृणोः
cetayitṛṇoḥ चेतयित्रोः cetayitroḥ |
चेतयितृषु
cetayitṛṣu |