| Singular | Dual | Plural |
Nominativo |
चेतोविकारः
cetovikāraḥ
|
चेतोविकारौ
cetovikārau
|
चेतोविकाराः
cetovikārāḥ
|
Vocativo |
चेतोविकार
cetovikāra
|
चेतोविकारौ
cetovikārau
|
चेतोविकाराः
cetovikārāḥ
|
Acusativo |
चेतोविकारम्
cetovikāram
|
चेतोविकारौ
cetovikārau
|
चेतोविकारान्
cetovikārān
|
Instrumental |
चेतोविकारेण
cetovikāreṇa
|
चेतोविकाराभ्याम्
cetovikārābhyām
|
चेतोविकारैः
cetovikāraiḥ
|
Dativo |
चेतोविकाराय
cetovikārāya
|
चेतोविकाराभ्याम्
cetovikārābhyām
|
चेतोविकारेभ्यः
cetovikārebhyaḥ
|
Ablativo |
चेतोविकारात्
cetovikārāt
|
चेतोविकाराभ्याम्
cetovikārābhyām
|
चेतोविकारेभ्यः
cetovikārebhyaḥ
|
Genitivo |
चेतोविकारस्य
cetovikārasya
|
चेतोविकारयोः
cetovikārayoḥ
|
चेतोविकाराणाम्
cetovikārāṇām
|
Locativo |
चेतोविकारे
cetovikāre
|
चेतोविकारयोः
cetovikārayoḥ
|
चेतोविकारेषु
cetovikāreṣu
|