| Singular | Dual | Plural |
Nominativo |
चिन्ताकारिणी
cintākāriṇī
|
चिन्ताकारिण्यौ
cintākāriṇyau
|
चिन्ताकारिण्यः
cintākāriṇyaḥ
|
Vocativo |
चिन्ताकारिणि
cintākāriṇi
|
चिन्ताकारिण्यौ
cintākāriṇyau
|
चिन्ताकारिण्यः
cintākāriṇyaḥ
|
Acusativo |
चिन्ताकारिणीम्
cintākāriṇīm
|
चिन्ताकारिण्यौ
cintākāriṇyau
|
चिन्ताकारिणीः
cintākāriṇīḥ
|
Instrumental |
चिन्ताकारिण्या
cintākāriṇyā
|
चिन्ताकारिणीभ्याम्
cintākāriṇībhyām
|
चिन्ताकारिणीभिः
cintākāriṇībhiḥ
|
Dativo |
चिन्ताकारिण्यै
cintākāriṇyai
|
चिन्ताकारिणीभ्याम्
cintākāriṇībhyām
|
चिन्ताकारिणीभ्यः
cintākāriṇībhyaḥ
|
Ablativo |
चिन्ताकारिण्याः
cintākāriṇyāḥ
|
चिन्ताकारिणीभ्याम्
cintākāriṇībhyām
|
चिन्ताकारिणीभ्यः
cintākāriṇībhyaḥ
|
Genitivo |
चिन्ताकारिण्याः
cintākāriṇyāḥ
|
चिन्ताकारिण्योः
cintākāriṇyoḥ
|
चिन्ताकारिणीनाम्
cintākāriṇīnām
|
Locativo |
चिन्ताकारिण्याम्
cintākāriṇyām
|
चिन्ताकारिण्योः
cintākāriṇyoḥ
|
चिन्ताकारिणीषु
cintākāriṇīṣu
|