Sanskrit tools

Sanskrit declension


Declension of चिन्ताकारिणी cintākāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चिन्ताकारिणी cintākāriṇī
चिन्ताकारिण्यौ cintākāriṇyau
चिन्ताकारिण्यः cintākāriṇyaḥ
Vocative चिन्ताकारिणि cintākāriṇi
चिन्ताकारिण्यौ cintākāriṇyau
चिन्ताकारिण्यः cintākāriṇyaḥ
Accusative चिन्ताकारिणीम् cintākāriṇīm
चिन्ताकारिण्यौ cintākāriṇyau
चिन्ताकारिणीः cintākāriṇīḥ
Instrumental चिन्ताकारिण्या cintākāriṇyā
चिन्ताकारिणीभ्याम् cintākāriṇībhyām
चिन्ताकारिणीभिः cintākāriṇībhiḥ
Dative चिन्ताकारिण्यै cintākāriṇyai
चिन्ताकारिणीभ्याम् cintākāriṇībhyām
चिन्ताकारिणीभ्यः cintākāriṇībhyaḥ
Ablative चिन्ताकारिण्याः cintākāriṇyāḥ
चिन्ताकारिणीभ्याम् cintākāriṇībhyām
चिन्ताकारिणीभ्यः cintākāriṇībhyaḥ
Genitive चिन्ताकारिण्याः cintākāriṇyāḥ
चिन्ताकारिण्योः cintākāriṇyoḥ
चिन्ताकारिणीनाम् cintākāriṇīnām
Locative चिन्ताकारिण्याम् cintākāriṇyām
चिन्ताकारिण्योः cintākāriṇyoḥ
चिन्ताकारिणीषु cintākāriṇīṣu