Herramientas de sánscrito

Declinación del sánscrito


Declinación de चिन्तामणिचतुर्मुख cintāmaṇicaturmukha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिन्तामणिचतुर्मुखः cintāmaṇicaturmukhaḥ
चिन्तामणिचतुर्मुखौ cintāmaṇicaturmukhau
चिन्तामणिचतुर्मुखाः cintāmaṇicaturmukhāḥ
Vocativo चिन्तामणिचतुर्मुख cintāmaṇicaturmukha
चिन्तामणिचतुर्मुखौ cintāmaṇicaturmukhau
चिन्तामणिचतुर्मुखाः cintāmaṇicaturmukhāḥ
Acusativo चिन्तामणिचतुर्मुखम् cintāmaṇicaturmukham
चिन्तामणिचतुर्मुखौ cintāmaṇicaturmukhau
चिन्तामणिचतुर्मुखान् cintāmaṇicaturmukhān
Instrumental चिन्तामणिचतुर्मुखेण cintāmaṇicaturmukheṇa
चिन्तामणिचतुर्मुखाभ्याम् cintāmaṇicaturmukhābhyām
चिन्तामणिचतुर्मुखैः cintāmaṇicaturmukhaiḥ
Dativo चिन्तामणिचतुर्मुखाय cintāmaṇicaturmukhāya
चिन्तामणिचतुर्मुखाभ्याम् cintāmaṇicaturmukhābhyām
चिन्तामणिचतुर्मुखेभ्यः cintāmaṇicaturmukhebhyaḥ
Ablativo चिन्तामणिचतुर्मुखात् cintāmaṇicaturmukhāt
चिन्तामणिचतुर्मुखाभ्याम् cintāmaṇicaturmukhābhyām
चिन्तामणिचतुर्मुखेभ्यः cintāmaṇicaturmukhebhyaḥ
Genitivo चिन्तामणिचतुर्मुखस्य cintāmaṇicaturmukhasya
चिन्तामणिचतुर्मुखयोः cintāmaṇicaturmukhayoḥ
चिन्तामणिचतुर्मुखाणाम् cintāmaṇicaturmukhāṇām
Locativo चिन्तामणिचतुर्मुखे cintāmaṇicaturmukhe
चिन्तामणिचतुर्मुखयोः cintāmaṇicaturmukhayoḥ
चिन्तामणिचतुर्मुखेषु cintāmaṇicaturmukheṣu