| Singular | Dual | Plural |
Nominativo |
चिपिटघ्राणम्
cipiṭaghrāṇam
|
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणानि
cipiṭaghrāṇāni
|
Vocativo |
चिपिटघ्राण
cipiṭaghrāṇa
|
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणानि
cipiṭaghrāṇāni
|
Acusativo |
चिपिटघ्राणम्
cipiṭaghrāṇam
|
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणानि
cipiṭaghrāṇāni
|
Instrumental |
चिपिटघ्राणेन
cipiṭaghrāṇena
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणैः
cipiṭaghrāṇaiḥ
|
Dativo |
चिपिटघ्राणाय
cipiṭaghrāṇāya
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणेभ्यः
cipiṭaghrāṇebhyaḥ
|
Ablativo |
चिपिटघ्राणात्
cipiṭaghrāṇāt
|
चिपिटघ्राणाभ्याम्
cipiṭaghrāṇābhyām
|
चिपिटघ्राणेभ्यः
cipiṭaghrāṇebhyaḥ
|
Genitivo |
चिपिटघ्राणस्य
cipiṭaghrāṇasya
|
चिपिटघ्राणयोः
cipiṭaghrāṇayoḥ
|
चिपिटघ्राणानाम्
cipiṭaghrāṇānām
|
Locativo |
चिपिटघ्राणे
cipiṭaghrāṇe
|
चिपिटघ्राणयोः
cipiṭaghrāṇayoḥ
|
चिपिटघ्राणेषु
cipiṭaghrāṇeṣu
|