| Singular | Dual | Plural |
Nominativo |
चिपिटनासिका
cipiṭanāsikā
|
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकाः
cipiṭanāsikāḥ
|
Vocativo |
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकाः
cipiṭanāsikāḥ
|
Acusativo |
चिपिटनासिकाम्
cipiṭanāsikām
|
चिपिटनासिके
cipiṭanāsike
|
चिपिटनासिकाः
cipiṭanāsikāḥ
|
Instrumental |
चिपिटनासिकया
cipiṭanāsikayā
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकाभिः
cipiṭanāsikābhiḥ
|
Dativo |
चिपिटनासिकायै
cipiṭanāsikāyai
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकाभ्यः
cipiṭanāsikābhyaḥ
|
Ablativo |
चिपिटनासिकायाः
cipiṭanāsikāyāḥ
|
चिपिटनासिकाभ्याम्
cipiṭanāsikābhyām
|
चिपिटनासिकाभ्यः
cipiṭanāsikābhyaḥ
|
Genitivo |
चिपिटनासिकायाः
cipiṭanāsikāyāḥ
|
चिपिटनासिकयोः
cipiṭanāsikayoḥ
|
चिपिटनासिकानाम्
cipiṭanāsikānām
|
Locativo |
चिपिटनासिकायाम्
cipiṭanāsikāyām
|
चिपिटनासिकयोः
cipiṭanāsikayoḥ
|
चिपिटनासिकासु
cipiṭanāsikāsu
|