| Singular | Dual | Plural |
| Nominativo |
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावत्यौ
cipiṭikāvatyau
|
चिपिटिकावत्यः
cipiṭikāvatyaḥ
|
| Vocativo |
चिपिटिकावति
cipiṭikāvati
|
चिपिटिकावत्यौ
cipiṭikāvatyau
|
चिपिटिकावत्यः
cipiṭikāvatyaḥ
|
| Acusativo |
चिपिटिकावतीम्
cipiṭikāvatīm
|
चिपिटिकावत्यौ
cipiṭikāvatyau
|
चिपिटिकावतीः
cipiṭikāvatīḥ
|
| Instrumental |
चिपिटिकावत्या
cipiṭikāvatyā
|
चिपिटिकावतीभ्याम्
cipiṭikāvatībhyām
|
चिपिटिकावतीभिः
cipiṭikāvatībhiḥ
|
| Dativo |
चिपिटिकावत्यै
cipiṭikāvatyai
|
चिपिटिकावतीभ्याम्
cipiṭikāvatībhyām
|
चिपिटिकावतीभ्यः
cipiṭikāvatībhyaḥ
|
| Ablativo |
चिपिटिकावत्याः
cipiṭikāvatyāḥ
|
चिपिटिकावतीभ्याम्
cipiṭikāvatībhyām
|
चिपिटिकावतीभ्यः
cipiṭikāvatībhyaḥ
|
| Genitivo |
चिपिटिकावत्याः
cipiṭikāvatyāḥ
|
चिपिटिकावत्योः
cipiṭikāvatyoḥ
|
चिपिटिकावतीनाम्
cipiṭikāvatīnām
|
| Locativo |
चिपिटिकावत्याम्
cipiṭikāvatyām
|
चिपिटिकावत्योः
cipiṭikāvatyoḥ
|
चिपिटिकावतीषु
cipiṭikāvatīṣu
|