| Singular | Dual | Plural |
Nominative |
चिपिटिकावती
cipiṭikāvatī
|
चिपिटिकावत्यौ
cipiṭikāvatyau
|
चिपिटिकावत्यः
cipiṭikāvatyaḥ
|
Vocative |
चिपिटिकावति
cipiṭikāvati
|
चिपिटिकावत्यौ
cipiṭikāvatyau
|
चिपिटिकावत्यः
cipiṭikāvatyaḥ
|
Accusative |
चिपिटिकावतीम्
cipiṭikāvatīm
|
चिपिटिकावत्यौ
cipiṭikāvatyau
|
चिपिटिकावतीः
cipiṭikāvatīḥ
|
Instrumental |
चिपिटिकावत्या
cipiṭikāvatyā
|
चिपिटिकावतीभ्याम्
cipiṭikāvatībhyām
|
चिपिटिकावतीभिः
cipiṭikāvatībhiḥ
|
Dative |
चिपिटिकावत्यै
cipiṭikāvatyai
|
चिपिटिकावतीभ्याम्
cipiṭikāvatībhyām
|
चिपिटिकावतीभ्यः
cipiṭikāvatībhyaḥ
|
Ablative |
चिपिटिकावत्याः
cipiṭikāvatyāḥ
|
चिपिटिकावतीभ्याम्
cipiṭikāvatībhyām
|
चिपिटिकावतीभ्यः
cipiṭikāvatībhyaḥ
|
Genitive |
चिपिटिकावत्याः
cipiṭikāvatyāḥ
|
चिपिटिकावत्योः
cipiṭikāvatyoḥ
|
चिपिटिकावतीनाम्
cipiṭikāvatīnām
|
Locative |
चिपिटिकावत्याम्
cipiṭikāvatyām
|
चिपिटिकावत्योः
cipiṭikāvatyoḥ
|
चिपिटिकावतीषु
cipiṭikāvatīṣu
|