| Singular | Dual | Plural |
| Nominativo |
चिरकालपालितम्
cirakālapālitam
|
चिरकालपालिते
cirakālapālite
|
चिरकालपालितानि
cirakālapālitāni
|
| Vocativo |
चिरकालपालित
cirakālapālita
|
चिरकालपालिते
cirakālapālite
|
चिरकालपालितानि
cirakālapālitāni
|
| Acusativo |
चिरकालपालितम्
cirakālapālitam
|
चिरकालपालिते
cirakālapālite
|
चिरकालपालितानि
cirakālapālitāni
|
| Instrumental |
चिरकालपालितेन
cirakālapālitena
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालितैः
cirakālapālitaiḥ
|
| Dativo |
चिरकालपालिताय
cirakālapālitāya
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालितेभ्यः
cirakālapālitebhyaḥ
|
| Ablativo |
चिरकालपालितात्
cirakālapālitāt
|
चिरकालपालिताभ्याम्
cirakālapālitābhyām
|
चिरकालपालितेभ्यः
cirakālapālitebhyaḥ
|
| Genitivo |
चिरकालपालितस्य
cirakālapālitasya
|
चिरकालपालितयोः
cirakālapālitayoḥ
|
चिरकालपालितानाम्
cirakālapālitānām
|
| Locativo |
चिरकालपालिते
cirakālapālite
|
चिरकालपालितयोः
cirakālapālitayoḥ
|
चिरकालपालितेषु
cirakālapāliteṣu
|