| Singular | Dual | Plural |
Nominativo |
चिरकालोपार्जितम्
cirakālopārjitam
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जितानि
cirakālopārjitāni
|
Vocativo |
चिरकालोपार्जित
cirakālopārjita
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जितानि
cirakālopārjitāni
|
Acusativo |
चिरकालोपार्जितम्
cirakālopārjitam
|
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जितानि
cirakālopārjitāni
|
Instrumental |
चिरकालोपार्जितेन
cirakālopārjitena
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जितैः
cirakālopārjitaiḥ
|
Dativo |
चिरकालोपार्जिताय
cirakālopārjitāya
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जितेभ्यः
cirakālopārjitebhyaḥ
|
Ablativo |
चिरकालोपार्जितात्
cirakālopārjitāt
|
चिरकालोपार्जिताभ्याम्
cirakālopārjitābhyām
|
चिरकालोपार्जितेभ्यः
cirakālopārjitebhyaḥ
|
Genitivo |
चिरकालोपार्जितस्य
cirakālopārjitasya
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितानाम्
cirakālopārjitānām
|
Locativo |
चिरकालोपार्जिते
cirakālopārjite
|
चिरकालोपार्जितयोः
cirakālopārjitayoḥ
|
चिरकालोपार्जितेषु
cirakālopārjiteṣu
|