| Singular | Dual | Plural |
Nominativo |
चिरकालिकम्
cirakālikam
|
चिरकालिके
cirakālike
|
चिरकालिकानि
cirakālikāni
|
Vocativo |
चिरकालिक
cirakālika
|
चिरकालिके
cirakālike
|
चिरकालिकानि
cirakālikāni
|
Acusativo |
चिरकालिकम्
cirakālikam
|
चिरकालिके
cirakālike
|
चिरकालिकानि
cirakālikāni
|
Instrumental |
चिरकालिकेन
cirakālikena
|
चिरकालिकाभ्याम्
cirakālikābhyām
|
चिरकालिकैः
cirakālikaiḥ
|
Dativo |
चिरकालिकाय
cirakālikāya
|
चिरकालिकाभ्याम्
cirakālikābhyām
|
चिरकालिकेभ्यः
cirakālikebhyaḥ
|
Ablativo |
चिरकालिकात्
cirakālikāt
|
चिरकालिकाभ्याम्
cirakālikābhyām
|
चिरकालिकेभ्यः
cirakālikebhyaḥ
|
Genitivo |
चिरकालिकस्य
cirakālikasya
|
चिरकालिकयोः
cirakālikayoḥ
|
चिरकालिकानाम्
cirakālikānām
|
Locativo |
चिरकालिके
cirakālike
|
चिरकालिकयोः
cirakālikayoḥ
|
चिरकालिकेषु
cirakālikeṣu
|