Herramientas de sánscrito

Declinación del sánscrito


Declinación de चिरलब्ध ciralabdha, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिरलब्धः ciralabdhaḥ
चिरलब्धौ ciralabdhau
चिरलब्धाः ciralabdhāḥ
Vocativo चिरलब्ध ciralabdha
चिरलब्धौ ciralabdhau
चिरलब्धाः ciralabdhāḥ
Acusativo चिरलब्धम् ciralabdham
चिरलब्धौ ciralabdhau
चिरलब्धान् ciralabdhān
Instrumental चिरलब्धेन ciralabdhena
चिरलब्धाभ्याम् ciralabdhābhyām
चिरलब्धैः ciralabdhaiḥ
Dativo चिरलब्धाय ciralabdhāya
चिरलब्धाभ्याम् ciralabdhābhyām
चिरलब्धेभ्यः ciralabdhebhyaḥ
Ablativo चिरलब्धात् ciralabdhāt
चिरलब्धाभ्याम् ciralabdhābhyām
चिरलब्धेभ्यः ciralabdhebhyaḥ
Genitivo चिरलब्धस्य ciralabdhasya
चिरलब्धयोः ciralabdhayoḥ
चिरलब्धानाम् ciralabdhānām
Locativo चिरलब्धे ciralabdhe
चिरलब्धयोः ciralabdhayoḥ
चिरलब्धेषु ciralabdheṣu