| Singular | Dual | Plural |
| Nominativo |
चिरन्तना
cirantanā
|
चिरन्तने
cirantane
|
चिरन्तनाः
cirantanāḥ
|
| Vocativo |
चिरन्तने
cirantane
|
चिरन्तने
cirantane
|
चिरन्तनाः
cirantanāḥ
|
| Acusativo |
चिरन्तनाम्
cirantanām
|
चिरन्तने
cirantane
|
चिरन्तनाः
cirantanāḥ
|
| Instrumental |
चिरन्तनया
cirantanayā
|
चिरन्तनाभ्याम्
cirantanābhyām
|
चिरन्तनाभिः
cirantanābhiḥ
|
| Dativo |
चिरन्तनायै
cirantanāyai
|
चिरन्तनाभ्याम्
cirantanābhyām
|
चिरन्तनाभ्यः
cirantanābhyaḥ
|
| Ablativo |
चिरन्तनायाः
cirantanāyāḥ
|
चिरन्तनाभ्याम्
cirantanābhyām
|
चिरन्तनाभ्यः
cirantanābhyaḥ
|
| Genitivo |
चिरन्तनायाः
cirantanāyāḥ
|
चिरन्तनयोः
cirantanayoḥ
|
चिरन्तनानाम्
cirantanānām
|
| Locativo |
चिरन्तनायाम्
cirantanāyām
|
चिरन्तनयोः
cirantanayoḥ
|
चिरन्तनासु
cirantanāsu
|