| Singular | Dual | Plural |
| Nominativo |
चीरितच्छदा
cīritacchadā
|
चीरितच्छदे
cīritacchade
|
चीरितच्छदाः
cīritacchadāḥ
|
| Vocativo |
चीरितच्छदे
cīritacchade
|
चीरितच्छदे
cīritacchade
|
चीरितच्छदाः
cīritacchadāḥ
|
| Acusativo |
चीरितच्छदाम्
cīritacchadām
|
चीरितच्छदे
cīritacchade
|
चीरितच्छदाः
cīritacchadāḥ
|
| Instrumental |
चीरितच्छदया
cīritacchadayā
|
चीरितच्छदाभ्याम्
cīritacchadābhyām
|
चीरितच्छदाभिः
cīritacchadābhiḥ
|
| Dativo |
चीरितच्छदायै
cīritacchadāyai
|
चीरितच्छदाभ्याम्
cīritacchadābhyām
|
चीरितच्छदाभ्यः
cīritacchadābhyaḥ
|
| Ablativo |
चीरितच्छदायाः
cīritacchadāyāḥ
|
चीरितच्छदाभ्याम्
cīritacchadābhyām
|
चीरितच्छदाभ्यः
cīritacchadābhyaḥ
|
| Genitivo |
चीरितच्छदायाः
cīritacchadāyāḥ
|
चीरितच्छदयोः
cīritacchadayoḥ
|
चीरितच्छदानाम्
cīritacchadānām
|
| Locativo |
चीरितच्छदायाम्
cīritacchadāyām
|
चीरितच्छदयोः
cīritacchadayoḥ
|
चीरितच्छदासु
cīritacchadāsu
|