| Singular | Dual | Plural | |
| Nominativo |
चीवरः
cīvaraḥ |
चीवरौ
cīvarau |
चीवराः
cīvarāḥ |
| Vocativo |
चीवर
cīvara |
चीवरौ
cīvarau |
चीवराः
cīvarāḥ |
| Acusativo |
चीवरम्
cīvaram |
चीवरौ
cīvarau |
चीवरान्
cīvarān |
| Instrumental |
चीवरेण
cīvareṇa |
चीवराभ्याम्
cīvarābhyām |
चीवरैः
cīvaraiḥ |
| Dativo |
चीवराय
cīvarāya |
चीवराभ्याम्
cīvarābhyām |
चीवरेभ्यः
cīvarebhyaḥ |
| Ablativo |
चीवरात्
cīvarāt |
चीवराभ्याम्
cīvarābhyām |
चीवरेभ्यः
cīvarebhyaḥ |
| Genitivo |
चीवरस्य
cīvarasya |
चीवरयोः
cīvarayoḥ |
चीवराणाम्
cīvarāṇām |
| Locativo |
चीवरे
cīvare |
चीवरयोः
cīvarayoḥ |
चीवरेषु
cīvareṣu |