| Singular | Dual | Plural |
Nominativo |
छत्त्रधारः
chattradhāraḥ
|
छत्त्रधारौ
chattradhārau
|
छत्त्रधाराः
chattradhārāḥ
|
Vocativo |
छत्त्रधार
chattradhāra
|
छत्त्रधारौ
chattradhārau
|
छत्त्रधाराः
chattradhārāḥ
|
Acusativo |
छत्त्रधारम्
chattradhāram
|
छत्त्रधारौ
chattradhārau
|
छत्त्रधारान्
chattradhārān
|
Instrumental |
छत्त्रधारेण
chattradhāreṇa
|
छत्त्रधाराभ्याम्
chattradhārābhyām
|
छत्त्रधारैः
chattradhāraiḥ
|
Dativo |
छत्त्रधाराय
chattradhārāya
|
छत्त्रधाराभ्याम्
chattradhārābhyām
|
छत्त्रधारेभ्यः
chattradhārebhyaḥ
|
Ablativo |
छत्त्रधारात्
chattradhārāt
|
छत्त्रधाराभ्याम्
chattradhārābhyām
|
छत्त्रधारेभ्यः
chattradhārebhyaḥ
|
Genitivo |
छत्त्रधारस्य
chattradhārasya
|
छत्त्रधारयोः
chattradhārayoḥ
|
छत्त्रधाराणाम्
chattradhārāṇām
|
Locativo |
छत्त्रधारे
chattradhāre
|
छत्त्रधारयोः
chattradhārayoḥ
|
छत्त्रधारेषु
chattradhāreṣu
|