| Singular | Dual | Plural |
Nominativo |
छत्त्रपः
chattrapaḥ
|
छत्त्रपौ
chattrapau
|
छत्त्रपाः
chattrapāḥ
|
Vocativo |
छत्त्रप
chattrapa
|
छत्त्रपौ
chattrapau
|
छत्त्रपाः
chattrapāḥ
|
Acusativo |
छत्त्रपम्
chattrapam
|
छत्त्रपौ
chattrapau
|
छत्त्रपान्
chattrapān
|
Instrumental |
छत्त्रपेण
chattrapeṇa
|
छत्त्रपाभ्याम्
chattrapābhyām
|
छत्त्रपैः
chattrapaiḥ
|
Dativo |
छत्त्रपाय
chattrapāya
|
छत्त्रपाभ्याम्
chattrapābhyām
|
छत्त्रपेभ्यः
chattrapebhyaḥ
|
Ablativo |
छत्त्रपात्
chattrapāt
|
छत्त्रपाभ्याम्
chattrapābhyām
|
छत्त्रपेभ्यः
chattrapebhyaḥ
|
Genitivo |
छत्त्रपस्य
chattrapasya
|
छत्त्रपयोः
chattrapayoḥ
|
छत्त्रपाणाम्
chattrapāṇām
|
Locativo |
छत्त्रपे
chattrape
|
छत्त्रपयोः
chattrapayoḥ
|
छत्त्रपेषु
chattrapeṣu
|