Singular | Dual | Plural | |
Nominativo |
छद्वरः
chadvaraḥ |
छद्वरौ
chadvarau |
छद्वराः
chadvarāḥ |
Vocativo |
छद्वर
chadvara |
छद्वरौ
chadvarau |
छद्वराः
chadvarāḥ |
Acusativo |
छद्वरम्
chadvaram |
छद्वरौ
chadvarau |
छद्वरान्
chadvarān |
Instrumental |
छद्वरेण
chadvareṇa |
छद्वराभ्याम्
chadvarābhyām |
छद्वरैः
chadvaraiḥ |
Dativo |
छद्वराय
chadvarāya |
छद्वराभ्याम्
chadvarābhyām |
छद्वरेभ्यः
chadvarebhyaḥ |
Ablativo |
छद्वरात्
chadvarāt |
छद्वराभ्याम्
chadvarābhyām |
छद्वरेभ्यः
chadvarebhyaḥ |
Genitivo |
छद्वरस्य
chadvarasya |
छद्वरयोः
chadvarayoḥ |
छद्वराणाम्
chadvarāṇām |
Locativo |
छद्वरे
chadvare |
छद्वरयोः
chadvarayoḥ |
छद्वरेषु
chadvareṣu |