Singular | Dual | Plural | |
Nominativo |
छाद्या
chādyā |
छाद्ये
chādye |
छाद्याः
chādyāḥ |
Vocativo |
छाद्ये
chādye |
छाद्ये
chādye |
छाद्याः
chādyāḥ |
Acusativo |
छाद्याम्
chādyām |
छाद्ये
chādye |
छाद्याः
chādyāḥ |
Instrumental |
छाद्यया
chādyayā |
छाद्याभ्याम्
chādyābhyām |
छाद्याभिः
chādyābhiḥ |
Dativo |
छाद्यायै
chādyāyai |
छाद्याभ्याम्
chādyābhyām |
छाद्याभ्यः
chādyābhyaḥ |
Ablativo |
छाद्यायाः
chādyāyāḥ |
छाद्याभ्याम्
chādyābhyām |
छाद्याभ्यः
chādyābhyaḥ |
Genitivo |
छाद्यायाः
chādyāyāḥ |
छाद्ययोः
chādyayoḥ |
छाद्यानाम्
chādyānām |
Locativo |
छाद्यायाम्
chādyāyām |
छाद्ययोः
chādyayoḥ |
छाद्यासु
chādyāsu |