| Singular | Dual | Plural |
Nominativo |
अक्षरवती
akṣaravatī
|
अक्षरवत्यौ
akṣaravatyau
|
अक्षरवत्यः
akṣaravatyaḥ
|
Vocativo |
अक्षरवति
akṣaravati
|
अक्षरवत्यौ
akṣaravatyau
|
अक्षरवत्यः
akṣaravatyaḥ
|
Acusativo |
अक्षरवतीम्
akṣaravatīm
|
अक्षरवत्यौ
akṣaravatyau
|
अक्षरवतीः
akṣaravatīḥ
|
Instrumental |
अक्षरवत्या
akṣaravatyā
|
अक्षरवतीभ्याम्
akṣaravatībhyām
|
अक्षरवतीभिः
akṣaravatībhiḥ
|
Dativo |
अक्षरवत्यै
akṣaravatyai
|
अक्षरवतीभ्याम्
akṣaravatībhyām
|
अक्षरवतीभ्यः
akṣaravatībhyaḥ
|
Ablativo |
अक्षरवत्याः
akṣaravatyāḥ
|
अक्षरवतीभ्याम्
akṣaravatībhyām
|
अक्षरवतीभ्यः
akṣaravatībhyaḥ
|
Genitivo |
अक्षरवत्याः
akṣaravatyāḥ
|
अक्षरवत्योः
akṣaravatyoḥ
|
अक्षरवतीनाम्
akṣaravatīnām
|
Locativo |
अक्षरवत्याम्
akṣaravatyām
|
अक्षरवत्योः
akṣaravatyoḥ
|
अक्षरवतीषु
akṣaravatīṣu
|