| Singular | Dual | Plural |
Nominative |
अक्षरवती
akṣaravatī
|
अक्षरवत्यौ
akṣaravatyau
|
अक्षरवत्यः
akṣaravatyaḥ
|
Vocative |
अक्षरवति
akṣaravati
|
अक्षरवत्यौ
akṣaravatyau
|
अक्षरवत्यः
akṣaravatyaḥ
|
Accusative |
अक्षरवतीम्
akṣaravatīm
|
अक्षरवत्यौ
akṣaravatyau
|
अक्षरवतीः
akṣaravatīḥ
|
Instrumental |
अक्षरवत्या
akṣaravatyā
|
अक्षरवतीभ्याम्
akṣaravatībhyām
|
अक्षरवतीभिः
akṣaravatībhiḥ
|
Dative |
अक्षरवत्यै
akṣaravatyai
|
अक्षरवतीभ्याम्
akṣaravatībhyām
|
अक्षरवतीभ्यः
akṣaravatībhyaḥ
|
Ablative |
अक्षरवत्याः
akṣaravatyāḥ
|
अक्षरवतीभ्याम्
akṣaravatībhyām
|
अक्षरवतीभ्यः
akṣaravatībhyaḥ
|
Genitive |
अक्षरवत्याः
akṣaravatyāḥ
|
अक्षरवत्योः
akṣaravatyoḥ
|
अक्षरवतीनाम्
akṣaravatīnām
|
Locative |
अक्षरवत्याम्
akṣaravatyām
|
अक्षरवत्योः
akṣaravatyoḥ
|
अक्षरवतीषु
akṣaravatīṣu
|