Singular | Dual | Plural | |
Nominativo |
जनः
janaḥ |
जनसी
janasī |
जनांसि
janāṁsi |
Vocativo |
जनः
janaḥ |
जनसी
janasī |
जनांसि
janāṁsi |
Acusativo |
जनः
janaḥ |
जनसी
janasī |
जनांसि
janāṁsi |
Instrumental |
जनसा
janasā |
जनोभ्याम्
janobhyām |
जनोभिः
janobhiḥ |
Dativo |
जनसे
janase |
जनोभ्याम्
janobhyām |
जनोभ्यः
janobhyaḥ |
Ablativo |
जनसः
janasaḥ |
जनोभ्याम्
janobhyām |
जनोभ्यः
janobhyaḥ |
Genitivo |
जनसः
janasaḥ |
जनसोः
janasoḥ |
जनसाम्
janasām |
Locativo |
जनसि
janasi |
जनसोः
janasoḥ |
जनःसु
janaḥsu जनस्सु janassu |