Singular | Dual | Plural | |
Nominativo |
जनिवती
janivatī |
जनिवत्यौ
janivatyau |
जनिवत्यः
janivatyaḥ |
Vocativo |
जनिवति
janivati |
जनिवत्यौ
janivatyau |
जनिवत्यः
janivatyaḥ |
Acusativo |
जनिवतीम्
janivatīm |
जनिवत्यौ
janivatyau |
जनिवतीः
janivatīḥ |
Instrumental |
जनिवत्या
janivatyā |
जनिवतीभ्याम्
janivatībhyām |
जनिवतीभिः
janivatībhiḥ |
Dativo |
जनिवत्यै
janivatyai |
जनिवतीभ्याम्
janivatībhyām |
जनिवतीभ्यः
janivatībhyaḥ |
Ablativo |
जनिवत्याः
janivatyāḥ |
जनिवतीभ्याम्
janivatībhyām |
जनिवतीभ्यः
janivatībhyaḥ |
Genitivo |
जनिवत्याः
janivatyāḥ |
जनिवत्योः
janivatyoḥ |
जनिवतीनाम्
janivatīnām |
Locativo |
जनिवत्याम्
janivatyām |
जनिवत्योः
janivatyoḥ |
जनिवतीषु
janivatīṣu |