Sanskrit tools

Sanskrit declension


Declension of जनिवती janivatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जनिवती janivatī
जनिवत्यौ janivatyau
जनिवत्यः janivatyaḥ
Vocative जनिवति janivati
जनिवत्यौ janivatyau
जनिवत्यः janivatyaḥ
Accusative जनिवतीम् janivatīm
जनिवत्यौ janivatyau
जनिवतीः janivatīḥ
Instrumental जनिवत्या janivatyā
जनिवतीभ्याम् janivatībhyām
जनिवतीभिः janivatībhiḥ
Dative जनिवत्यै janivatyai
जनिवतीभ्याम् janivatībhyām
जनिवतीभ्यः janivatībhyaḥ
Ablative जनिवत्याः janivatyāḥ
जनिवतीभ्याम् janivatībhyām
जनिवतीभ्यः janivatībhyaḥ
Genitive जनिवत्याः janivatyāḥ
जनिवत्योः janivatyoḥ
जनिवतीनाम् janivatīnām
Locative जनिवत्याम् janivatyām
जनिवत्योः janivatyoḥ
जनिवतीषु janivatīṣu