Singular | Dual | Plural | |
Nominativo |
जनीयः
janīyaḥ |
जनीयौ
janīyau |
जनीयाः
janīyāḥ |
Vocativo |
जनीय
janīya |
जनीयौ
janīyau |
जनीयाः
janīyāḥ |
Acusativo |
जनीयम्
janīyam |
जनीयौ
janīyau |
जनीयान्
janīyān |
Instrumental |
जनीयेन
janīyena |
जनीयाभ्याम्
janīyābhyām |
जनीयैः
janīyaiḥ |
Dativo |
जनीयाय
janīyāya |
जनीयाभ्याम्
janīyābhyām |
जनीयेभ्यः
janīyebhyaḥ |
Ablativo |
जनीयात्
janīyāt |
जनीयाभ्याम्
janīyābhyām |
जनीयेभ्यः
janīyebhyaḥ |
Genitivo |
जनीयस्य
janīyasya |
जनीययोः
janīyayoḥ |
जनीयानाम्
janīyānām |
Locativo |
जनीये
janīye |
जनीययोः
janīyayoḥ |
जनीयेषु
janīyeṣu |