| Singular | Dual | Plural |
Nominativo |
जन्तुपादपः
jantupādapaḥ
|
जन्तुपादपौ
jantupādapau
|
जन्तुपादपाः
jantupādapāḥ
|
Vocativo |
जन्तुपादप
jantupādapa
|
जन्तुपादपौ
jantupādapau
|
जन्तुपादपाः
jantupādapāḥ
|
Acusativo |
जन्तुपादपम्
jantupādapam
|
जन्तुपादपौ
jantupādapau
|
जन्तुपादपान्
jantupādapān
|
Instrumental |
जन्तुपादपेन
jantupādapena
|
जन्तुपादपाभ्याम्
jantupādapābhyām
|
जन्तुपादपैः
jantupādapaiḥ
|
Dativo |
जन्तुपादपाय
jantupādapāya
|
जन्तुपादपाभ्याम्
jantupādapābhyām
|
जन्तुपादपेभ्यः
jantupādapebhyaḥ
|
Ablativo |
जन्तुपादपात्
jantupādapāt
|
जन्तुपादपाभ्याम्
jantupādapābhyām
|
जन्तुपादपेभ्यः
jantupādapebhyaḥ
|
Genitivo |
जन्तुपादपस्य
jantupādapasya
|
जन्तुपादपयोः
jantupādapayoḥ
|
जन्तुपादपानाम्
jantupādapānām
|
Locativo |
जन्तुपादपे
jantupādape
|
जन्तुपादपयोः
jantupādapayoḥ
|
जन्तुपादपेषु
jantupādapeṣu
|