| Singular | Dual | Plural |
Nominativo |
जन्तुरसः
janturasaḥ
|
जन्तुरसौ
janturasau
|
जन्तुरसाः
janturasāḥ
|
Vocativo |
जन्तुरस
janturasa
|
जन्तुरसौ
janturasau
|
जन्तुरसाः
janturasāḥ
|
Acusativo |
जन्तुरसम्
janturasam
|
जन्तुरसौ
janturasau
|
जन्तुरसान्
janturasān
|
Instrumental |
जन्तुरसेन
janturasena
|
जन्तुरसाभ्याम्
janturasābhyām
|
जन्तुरसैः
janturasaiḥ
|
Dativo |
जन्तुरसाय
janturasāya
|
जन्तुरसाभ्याम्
janturasābhyām
|
जन्तुरसेभ्यः
janturasebhyaḥ
|
Ablativo |
जन्तुरसात्
janturasāt
|
जन्तुरसाभ्याम्
janturasābhyām
|
जन्तुरसेभ्यः
janturasebhyaḥ
|
Genitivo |
जन्तुरसस्य
janturasasya
|
जन्तुरसयोः
janturasayoḥ
|
जन्तुरसानाम्
janturasānām
|
Locativo |
जन्तुरसे
janturase
|
जन्तुरसयोः
janturasayoḥ
|
जन्तुरसेषु
janturaseṣu
|