| Singular | Dual | Plural |
Nominativo |
जन्मान्तरीणः
janmāntarīṇaḥ
|
जन्मान्तरीणौ
janmāntarīṇau
|
जन्मान्तरीणाः
janmāntarīṇāḥ
|
Vocativo |
जन्मान्तरीण
janmāntarīṇa
|
जन्मान्तरीणौ
janmāntarīṇau
|
जन्मान्तरीणाः
janmāntarīṇāḥ
|
Acusativo |
जन्मान्तरीणम्
janmāntarīṇam
|
जन्मान्तरीणौ
janmāntarīṇau
|
जन्मान्तरीणान्
janmāntarīṇān
|
Instrumental |
जन्मान्तरीणेन
janmāntarīṇena
|
जन्मान्तरीणाभ्याम्
janmāntarīṇābhyām
|
जन्मान्तरीणैः
janmāntarīṇaiḥ
|
Dativo |
जन्मान्तरीणाय
janmāntarīṇāya
|
जन्मान्तरीणाभ्याम्
janmāntarīṇābhyām
|
जन्मान्तरीणेभ्यः
janmāntarīṇebhyaḥ
|
Ablativo |
जन्मान्तरीणात्
janmāntarīṇāt
|
जन्मान्तरीणाभ्याम्
janmāntarīṇābhyām
|
जन्मान्तरीणेभ्यः
janmāntarīṇebhyaḥ
|
Genitivo |
जन्मान्तरीणस्य
janmāntarīṇasya
|
जन्मान्तरीणयोः
janmāntarīṇayoḥ
|
जन्मान्तरीणानाम्
janmāntarīṇānām
|
Locativo |
जन्मान्तरीणे
janmāntarīṇe
|
जन्मान्तरीणयोः
janmāntarīṇayoḥ
|
जन्मान्तरीणेषु
janmāntarīṇeṣu
|