Singular | Dual | Plural | |
Nominativo |
जलधिजा
jaladhijā |
जलधिजे
jaladhije |
जलधिजाः
jaladhijāḥ |
Vocativo |
जलधिजे
jaladhije |
जलधिजे
jaladhije |
जलधिजाः
jaladhijāḥ |
Acusativo |
जलधिजाम्
jaladhijām |
जलधिजे
jaladhije |
जलधिजाः
jaladhijāḥ |
Instrumental |
जलधिजया
jaladhijayā |
जलधिजाभ्याम्
jaladhijābhyām |
जलधिजाभिः
jaladhijābhiḥ |
Dativo |
जलधिजायै
jaladhijāyai |
जलधिजाभ्याम्
jaladhijābhyām |
जलधिजाभ्यः
jaladhijābhyaḥ |
Ablativo |
जलधिजायाः
jaladhijāyāḥ |
जलधिजाभ्याम्
jaladhijābhyām |
जलधिजाभ्यः
jaladhijābhyaḥ |
Genitivo |
जलधिजायाः
jaladhijāyāḥ |
जलधिजयोः
jaladhijayoḥ |
जलधिजानाम्
jaladhijānām |
Locativo |
जलधिजायाम्
jaladhijāyām |
जलधिजयोः
jaladhijayoḥ |
जलधिजासु
jaladhijāsu |