Singular | Dual | Plural | |
Nominativo |
जलपादः
jalapādaḥ |
जलपादौ
jalapādau |
जलपादाः
jalapādāḥ |
Vocativo |
जलपाद
jalapāda |
जलपादौ
jalapādau |
जलपादाः
jalapādāḥ |
Acusativo |
जलपादम्
jalapādam |
जलपादौ
jalapādau |
जलपादान्
jalapādān |
Instrumental |
जलपादेन
jalapādena |
जलपादाभ्याम्
jalapādābhyām |
जलपादैः
jalapādaiḥ |
Dativo |
जलपादाय
jalapādāya |
जलपादाभ्याम्
jalapādābhyām |
जलपादेभ्यः
jalapādebhyaḥ |
Ablativo |
जलपादात्
jalapādāt |
जलपादाभ्याम्
jalapādābhyām |
जलपादेभ्यः
jalapādebhyaḥ |
Genitivo |
जलपादस्य
jalapādasya |
जलपादयोः
jalapādayoḥ |
जलपादानाम्
jalapādānām |
Locativo |
जलपादे
jalapāde |
जलपादयोः
jalapādayoḥ |
जलपादेषु
jalapādeṣu |