| Singular | Dual | Plural |
Nominativo |
जलपारावतः
jalapārāvataḥ
|
जलपारावतौ
jalapārāvatau
|
जलपारावताः
jalapārāvatāḥ
|
Vocativo |
जलपारावत
jalapārāvata
|
जलपारावतौ
jalapārāvatau
|
जलपारावताः
jalapārāvatāḥ
|
Acusativo |
जलपारावतम्
jalapārāvatam
|
जलपारावतौ
jalapārāvatau
|
जलपारावतान्
jalapārāvatān
|
Instrumental |
जलपारावतेन
jalapārāvatena
|
जलपारावताभ्याम्
jalapārāvatābhyām
|
जलपारावतैः
jalapārāvataiḥ
|
Dativo |
जलपारावताय
jalapārāvatāya
|
जलपारावताभ्याम्
jalapārāvatābhyām
|
जलपारावतेभ्यः
jalapārāvatebhyaḥ
|
Ablativo |
जलपारावतात्
jalapārāvatāt
|
जलपारावताभ्याम्
jalapārāvatābhyām
|
जलपारावतेभ्यः
jalapārāvatebhyaḥ
|
Genitivo |
जलपारावतस्य
jalapārāvatasya
|
जलपारावतयोः
jalapārāvatayoḥ
|
जलपारावतानाम्
jalapārāvatānām
|
Locativo |
जलपारावते
jalapārāvate
|
जलपारावतयोः
jalapārāvatayoḥ
|
जलपारावतेषु
jalapārāvateṣu
|