| Singular | Dual | Plural |
Nominativo |
जलप्रदानिकम्
jalapradānikam
|
जलप्रदानिके
jalapradānike
|
जलप्रदानिकानि
jalapradānikāni
|
Vocativo |
जलप्रदानिक
jalapradānika
|
जलप्रदानिके
jalapradānike
|
जलप्रदानिकानि
jalapradānikāni
|
Acusativo |
जलप्रदानिकम्
jalapradānikam
|
जलप्रदानिके
jalapradānike
|
जलप्रदानिकानि
jalapradānikāni
|
Instrumental |
जलप्रदानिकेन
jalapradānikena
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकैः
jalapradānikaiḥ
|
Dativo |
जलप्रदानिकाय
jalapradānikāya
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकेभ्यः
jalapradānikebhyaḥ
|
Ablativo |
जलप्रदानिकात्
jalapradānikāt
|
जलप्रदानिकाभ्याम्
jalapradānikābhyām
|
जलप्रदानिकेभ्यः
jalapradānikebhyaḥ
|
Genitivo |
जलप्रदानिकस्य
jalapradānikasya
|
जलप्रदानिकयोः
jalapradānikayoḥ
|
जलप्रदानिकानाम्
jalapradānikānām
|
Locativo |
जलप्रदानिके
jalapradānike
|
जलप्रदानिकयोः
jalapradānikayoḥ
|
जलप्रदानिकेषु
jalapradānikeṣu
|